B 379-28 (Saṅkṣepa)Śivapūjāvidhi

Manuscript culture infobox

Filmed in: B 379/28
Title: (Saṅkṣepa)Śivapūjāvidhi
Dimensions: 19.4 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1709
Acc No.: NAK 2/363
Remarks:


Reel No. B 379/28

Inventory No. 66383

Title (Saṅkṣepa)Śivapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.4 x 8.5 cm

Binding Hole(s)

Folios 4

Lines per Page 5

Foliation figures on the verso, in the upper left-hand margin with the abbreviated word pū. and in the

lower right-hand margin under the followed word jā.

Scribe Harinanda

Date of Copying ŚS 1709

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/363


Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


atha śivapūjā || ||



ācamya mūlamantreṇa nyāsaṃ kṛtvā prāṇāyāmaṃ ca kṛtvā deśakālau saṃkīrtya amuka śarmaṇo


mama jñātājñātātmakṛtapāpakṣayapūrvaka śrīsadāśivaprītaye yathāprāptopacāraiḥ śivapūjanam


ahaṃ kariṣye ||


iti saṃkalpya || rudrākṣavibhūtidhāraṇaṃ kṛtvā dhyāyet tadyathā ||


dhyānnityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ


ratnākalpojvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannaṃ ||


padmāsīnaṃ samantāt stutam amaragaṇaiḥ vyāghrakṛttiṃ vasānaṃ ||


viśvādyaṃ viśvavandyaṃ sakalabhayaharaṃ pañcavaktraṃ trinetram iti dhyātvā (fol. 1v1–2r4)



«End»


oṃ namaḥ śivāya idaṃ puṣpaṃ || 15 || oṃ mānastoke iti oṃ namaḥ śivāya eṣa dhūpa || 16 ||


oṃ namo hiraṇyeti oṃ namaḥ śivāya eṣa dīpaḥ || 17 || oṃ namo babhluśāyeti oṃ namaḥ śivāya


naivedyaṃ || 18 || oṃ namo rohitāyeti namaskāraḥ || 19 ||



āvāhanaṃ najānāmi na jānāmi visarjjanaṃ ||


pūjāṃ caiva na jānāmi kṣamasva parameśvara || iti kṣamāpanam || || (fol. 4r2–4v4)



«Colophon(s):»


iti saṃkṣepaśivapūjanavidhiḥ || || śrīśāke 1709 śrāvaṇakṛṣṇa 2 roja 2 liṣitaṃ harinandaśarmaṇena (!)


śubham bhūyāt | 〇 || (fol. 4v3–4)


Microfilm Details

Reel No. B 379/28

Date of Filming 18-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 25-06-2013

Bibliography